Sanskrit tools

Sanskrit declension


Declension of दुर्धर्षणा durdharṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धर्षणा durdharṣaṇā
दुर्धर्षणे durdharṣaṇe
दुर्धर्षणाः durdharṣaṇāḥ
Vocative दुर्धर्षणे durdharṣaṇe
दुर्धर्षणे durdharṣaṇe
दुर्धर्षणाः durdharṣaṇāḥ
Accusative दुर्धर्षणाम् durdharṣaṇām
दुर्धर्षणे durdharṣaṇe
दुर्धर्षणाः durdharṣaṇāḥ
Instrumental दुर्धर्षणया durdharṣaṇayā
दुर्धर्षणाभ्याम् durdharṣaṇābhyām
दुर्धर्षणाभिः durdharṣaṇābhiḥ
Dative दुर्धर्षणायै durdharṣaṇāyai
दुर्धर्षणाभ्याम् durdharṣaṇābhyām
दुर्धर्षणाभ्यः durdharṣaṇābhyaḥ
Ablative दुर्धर्षणायाः durdharṣaṇāyāḥ
दुर्धर्षणाभ्याम् durdharṣaṇābhyām
दुर्धर्षणाभ्यः durdharṣaṇābhyaḥ
Genitive दुर्धर्षणायाः durdharṣaṇāyāḥ
दुर्धर्षणयोः durdharṣaṇayoḥ
दुर्धर्षणानाम् durdharṣaṇānām
Locative दुर्धर्षणायाम् durdharṣaṇāyām
दुर्धर्षणयोः durdharṣaṇayoḥ
दुर्धर्षणासु durdharṣaṇāsu