| Singular | Dual | Plural |
Nominative |
दुर्धार्यः
durdhāryaḥ
|
दुर्धार्यौ
durdhāryau
|
दुर्धार्याः
durdhāryāḥ
|
Vocative |
दुर्धार्य
durdhārya
|
दुर्धार्यौ
durdhāryau
|
दुर्धार्याः
durdhāryāḥ
|
Accusative |
दुर्धार्यम्
durdhāryam
|
दुर्धार्यौ
durdhāryau
|
दुर्धार्यान्
durdhāryān
|
Instrumental |
दुर्धार्येण
durdhāryeṇa
|
दुर्धार्याभ्याम्
durdhāryābhyām
|
दुर्धार्यैः
durdhāryaiḥ
|
Dative |
दुर्धार्याय
durdhāryāya
|
दुर्धार्याभ्याम्
durdhāryābhyām
|
दुर्धार्येभ्यः
durdhāryebhyaḥ
|
Ablative |
दुर्धार्यात्
durdhāryāt
|
दुर्धार्याभ्याम्
durdhāryābhyām
|
दुर्धार्येभ्यः
durdhāryebhyaḥ
|
Genitive |
दुर्धार्यस्य
durdhāryasya
|
दुर्धार्ययोः
durdhāryayoḥ
|
दुर्धार्याणाम्
durdhāryāṇām
|
Locative |
दुर्धार्ये
durdhārye
|
दुर्धार्ययोः
durdhāryayoḥ
|
दुर्धार्येषु
durdhāryeṣu
|