Sanskrit tools

Sanskrit declension


Declension of दुर्धार्य durdhārya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धार्यम् durdhāryam
दुर्धार्ये durdhārye
दुर्धार्याणि durdhāryāṇi
Vocative दुर्धार्य durdhārya
दुर्धार्ये durdhārye
दुर्धार्याणि durdhāryāṇi
Accusative दुर्धार्यम् durdhāryam
दुर्धार्ये durdhārye
दुर्धार्याणि durdhāryāṇi
Instrumental दुर्धार्येण durdhāryeṇa
दुर्धार्याभ्याम् durdhāryābhyām
दुर्धार्यैः durdhāryaiḥ
Dative दुर्धार्याय durdhāryāya
दुर्धार्याभ्याम् durdhāryābhyām
दुर्धार्येभ्यः durdhāryebhyaḥ
Ablative दुर्धार्यात् durdhāryāt
दुर्धार्याभ्याम् durdhāryābhyām
दुर्धार्येभ्यः durdhāryebhyaḥ
Genitive दुर्धार्यस्य durdhāryasya
दुर्धार्ययोः durdhāryayoḥ
दुर्धार्याणाम् durdhāryāṇām
Locative दुर्धार्ये durdhārye
दुर्धार्ययोः durdhāryayoḥ
दुर्धार्येषु durdhāryeṣu