| Singular | Dual | Plural |
Nominative |
दुर्धावः
durdhāvaḥ
|
दुर्धावौ
durdhāvau
|
दुर्धावाः
durdhāvāḥ
|
Vocative |
दुर्धाव
durdhāva
|
दुर्धावौ
durdhāvau
|
दुर्धावाः
durdhāvāḥ
|
Accusative |
दुर्धावम्
durdhāvam
|
दुर्धावौ
durdhāvau
|
दुर्धावान्
durdhāvān
|
Instrumental |
दुर्धावेन
durdhāvena
|
दुर्धावाभ्याम्
durdhāvābhyām
|
दुर्धावैः
durdhāvaiḥ
|
Dative |
दुर्धावाय
durdhāvāya
|
दुर्धावाभ्याम्
durdhāvābhyām
|
दुर्धावेभ्यः
durdhāvebhyaḥ
|
Ablative |
दुर्धावात्
durdhāvāt
|
दुर्धावाभ्याम्
durdhāvābhyām
|
दुर्धावेभ्यः
durdhāvebhyaḥ
|
Genitive |
दुर्धावस्य
durdhāvasya
|
दुर्धावयोः
durdhāvayoḥ
|
दुर्धावानाम्
durdhāvānām
|
Locative |
दुर्धावे
durdhāve
|
दुर्धावयोः
durdhāvayoḥ
|
दुर्धावेषु
durdhāveṣu
|