Sanskrit tools

Sanskrit declension


Declension of दुर्धाव durdhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्धावः durdhāvaḥ
दुर्धावौ durdhāvau
दुर्धावाः durdhāvāḥ
Vocative दुर्धाव durdhāva
दुर्धावौ durdhāvau
दुर्धावाः durdhāvāḥ
Accusative दुर्धावम् durdhāvam
दुर्धावौ durdhāvau
दुर्धावान् durdhāvān
Instrumental दुर्धावेन durdhāvena
दुर्धावाभ्याम् durdhāvābhyām
दुर्धावैः durdhāvaiḥ
Dative दुर्धावाय durdhāvāya
दुर्धावाभ्याम् durdhāvābhyām
दुर्धावेभ्यः durdhāvebhyaḥ
Ablative दुर्धावात् durdhāvāt
दुर्धावाभ्याम् durdhāvābhyām
दुर्धावेभ्यः durdhāvebhyaḥ
Genitive दुर्धावस्य durdhāvasya
दुर्धावयोः durdhāvayoḥ
दुर्धावानाम् durdhāvānām
Locative दुर्धावे durdhāve
दुर्धावयोः durdhāvayoḥ
दुर्धावेषु durdhāveṣu