Sanskrit tools

Sanskrit declension


Declension of दुर्ध्यान durdhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ध्यानम् durdhyānam
दुर्ध्याने durdhyāne
दुर्ध्यानानि durdhyānāni
Vocative दुर्ध्यान durdhyāna
दुर्ध्याने durdhyāne
दुर्ध्यानानि durdhyānāni
Accusative दुर्ध्यानम् durdhyānam
दुर्ध्याने durdhyāne
दुर्ध्यानानि durdhyānāni
Instrumental दुर्ध्यानेन durdhyānena
दुर्ध्यानाभ्याम् durdhyānābhyām
दुर्ध्यानैः durdhyānaiḥ
Dative दुर्ध्यानाय durdhyānāya
दुर्ध्यानाभ्याम् durdhyānābhyām
दुर्ध्यानेभ्यः durdhyānebhyaḥ
Ablative दुर्ध्यानात् durdhyānāt
दुर्ध्यानाभ्याम् durdhyānābhyām
दुर्ध्यानेभ्यः durdhyānebhyaḥ
Genitive दुर्ध्यानस्य durdhyānasya
दुर्ध्यानयोः durdhyānayoḥ
दुर्ध्यानानाम् durdhyānānām
Locative दुर्ध्याने durdhyāne
दुर्ध्यानयोः durdhyānayoḥ
दुर्ध्यानेषु durdhyāneṣu