Sanskrit tools

Sanskrit declension


Declension of दुर्निवेद्यत्व durnivedyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्निवेद्यत्वम् durnivedyatvam
दुर्निवेद्यत्वे durnivedyatve
दुर्निवेद्यत्वानि durnivedyatvāni
Vocative दुर्निवेद्यत्व durnivedyatva
दुर्निवेद्यत्वे durnivedyatve
दुर्निवेद्यत्वानि durnivedyatvāni
Accusative दुर्निवेद्यत्वम् durnivedyatvam
दुर्निवेद्यत्वे durnivedyatve
दुर्निवेद्यत्वानि durnivedyatvāni
Instrumental दुर्निवेद्यत्वेन durnivedyatvena
दुर्निवेद्यत्वाभ्याम् durnivedyatvābhyām
दुर्निवेद्यत्वैः durnivedyatvaiḥ
Dative दुर्निवेद्यत्वाय durnivedyatvāya
दुर्निवेद्यत्वाभ्याम् durnivedyatvābhyām
दुर्निवेद्यत्वेभ्यः durnivedyatvebhyaḥ
Ablative दुर्निवेद्यत्वात् durnivedyatvāt
दुर्निवेद्यत्वाभ्याम् durnivedyatvābhyām
दुर्निवेद्यत्वेभ्यः durnivedyatvebhyaḥ
Genitive दुर्निवेद्यत्वस्य durnivedyatvasya
दुर्निवेद्यत्वयोः durnivedyatvayoḥ
दुर्निवेद्यत्वानाम् durnivedyatvānām
Locative दुर्निवेद्यत्वे durnivedyatve
दुर्निवेद्यत्वयोः durnivedyatvayoḥ
दुर्निवेद्यत्वेषु durnivedyatveṣu