Sanskrit tools

Sanskrit declension


Declension of दुर्निषेध durniṣedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्निषेधः durniṣedhaḥ
दुर्निषेधौ durniṣedhau
दुर्निषेधाः durniṣedhāḥ
Vocative दुर्निषेध durniṣedha
दुर्निषेधौ durniṣedhau
दुर्निषेधाः durniṣedhāḥ
Accusative दुर्निषेधम् durniṣedham
दुर्निषेधौ durniṣedhau
दुर्निषेधान् durniṣedhān
Instrumental दुर्निषेधेन durniṣedhena
दुर्निषेधाभ्याम् durniṣedhābhyām
दुर्निषेधैः durniṣedhaiḥ
Dative दुर्निषेधाय durniṣedhāya
दुर्निषेधाभ्याम् durniṣedhābhyām
दुर्निषेधेभ्यः durniṣedhebhyaḥ
Ablative दुर्निषेधात् durniṣedhāt
दुर्निषेधाभ्याम् durniṣedhābhyām
दुर्निषेधेभ्यः durniṣedhebhyaḥ
Genitive दुर्निषेधस्य durniṣedhasya
दुर्निषेधयोः durniṣedhayoḥ
दुर्निषेधानाम् durniṣedhānām
Locative दुर्निषेधे durniṣedhe
दुर्निषेधयोः durniṣedhayoḥ
दुर्निषेधेषु durniṣedheṣu