| Singular | Dual | Plural |
Nominative |
दुर्निषेधम्
durniṣedham
|
दुर्निषेधे
durniṣedhe
|
दुर्निषेधानि
durniṣedhāni
|
Vocative |
दुर्निषेध
durniṣedha
|
दुर्निषेधे
durniṣedhe
|
दुर्निषेधानि
durniṣedhāni
|
Accusative |
दुर्निषेधम्
durniṣedham
|
दुर्निषेधे
durniṣedhe
|
दुर्निषेधानि
durniṣedhāni
|
Instrumental |
दुर्निषेधेन
durniṣedhena
|
दुर्निषेधाभ्याम्
durniṣedhābhyām
|
दुर्निषेधैः
durniṣedhaiḥ
|
Dative |
दुर्निषेधाय
durniṣedhāya
|
दुर्निषेधाभ्याम्
durniṣedhābhyām
|
दुर्निषेधेभ्यः
durniṣedhebhyaḥ
|
Ablative |
दुर्निषेधात्
durniṣedhāt
|
दुर्निषेधाभ्याम्
durniṣedhābhyām
|
दुर्निषेधेभ्यः
durniṣedhebhyaḥ
|
Genitive |
दुर्निषेधस्य
durniṣedhasya
|
दुर्निषेधयोः
durniṣedhayoḥ
|
दुर्निषेधानाम्
durniṣedhānām
|
Locative |
दुर्निषेधे
durniṣedhe
|
दुर्निषेधयोः
durniṣedhayoḥ
|
दुर्निषेधेषु
durniṣedheṣu
|