Sanskrit tools

Sanskrit declension


Declension of दुर्निःसरण durniḥsaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्निःसरणम् durniḥsaraṇam
दुर्निःसरणे durniḥsaraṇe
दुर्निःसरणानि durniḥsaraṇāni
Vocative दुर्निःसरण durniḥsaraṇa
दुर्निःसरणे durniḥsaraṇe
दुर्निःसरणानि durniḥsaraṇāni
Accusative दुर्निःसरणम् durniḥsaraṇam
दुर्निःसरणे durniḥsaraṇe
दुर्निःसरणानि durniḥsaraṇāni
Instrumental दुर्निःसरणेन durniḥsaraṇena
दुर्निःसरणाभ्याम् durniḥsaraṇābhyām
दुर्निःसरणैः durniḥsaraṇaiḥ
Dative दुर्निःसरणाय durniḥsaraṇāya
दुर्निःसरणाभ्याम् durniḥsaraṇābhyām
दुर्निःसरणेभ्यः durniḥsaraṇebhyaḥ
Ablative दुर्निःसरणात् durniḥsaraṇāt
दुर्निःसरणाभ्याम् durniḥsaraṇābhyām
दुर्निःसरणेभ्यः durniḥsaraṇebhyaḥ
Genitive दुर्निःसरणस्य durniḥsaraṇasya
दुर्निःसरणयोः durniḥsaraṇayoḥ
दुर्निःसरणानाम् durniḥsaraṇānām
Locative दुर्निःसरणे durniḥsaraṇe
दुर्निःसरणयोः durniḥsaraṇayoḥ
दुर्निःसरणेषु durniḥsaraṇeṣu