Sanskrit tools

Sanskrit declension


Declension of दुर्नीत durnīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्नीतः durnītaḥ
दुर्नीतौ durnītau
दुर्नीताः durnītāḥ
Vocative दुर्नीत durnīta
दुर्नीतौ durnītau
दुर्नीताः durnītāḥ
Accusative दुर्नीतम् durnītam
दुर्नीतौ durnītau
दुर्नीतान् durnītān
Instrumental दुर्नीतेन durnītena
दुर्नीताभ्याम् durnītābhyām
दुर्नीतैः durnītaiḥ
Dative दुर्नीताय durnītāya
दुर्नीताभ्याम् durnītābhyām
दुर्नीतेभ्यः durnītebhyaḥ
Ablative दुर्नीतात् durnītāt
दुर्नीताभ्याम् durnītābhyām
दुर्नीतेभ्यः durnītebhyaḥ
Genitive दुर्नीतस्य durnītasya
दुर्नीतयोः durnītayoḥ
दुर्नीतानाम् durnītānām
Locative दुर्नीते durnīte
दुर्नीतयोः durnītayoḥ
दुर्नीतेषु durnīteṣu