Sanskrit tools

Sanskrit declension


Declension of दुर्नीति durnīti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्नीतिः durnītiḥ
दुर्नीती durnītī
दुर्नीतयः durnītayaḥ
Vocative दुर्नीते durnīte
दुर्नीती durnītī
दुर्नीतयः durnītayaḥ
Accusative दुर्नीतिम् durnītim
दुर्नीती durnītī
दुर्नीतीः durnītīḥ
Instrumental दुर्नीत्या durnītyā
दुर्नीतिभ्याम् durnītibhyām
दुर्नीतिभिः durnītibhiḥ
Dative दुर्नीतये durnītaye
दुर्नीत्यै durnītyai
दुर्नीतिभ्याम् durnītibhyām
दुर्नीतिभ्यः durnītibhyaḥ
Ablative दुर्नीतेः durnīteḥ
दुर्नीत्याः durnītyāḥ
दुर्नीतिभ्याम् durnītibhyām
दुर्नीतिभ्यः durnītibhyaḥ
Genitive दुर्नीतेः durnīteḥ
दुर्नीत्याः durnītyāḥ
दुर्नीत्योः durnītyoḥ
दुर्नीतीनाम् durnītīnām
Locative दुर्नीतौ durnītau
दुर्नीत्याम् durnītyām
दुर्नीत्योः durnītyoḥ
दुर्नीतिषु durnītiṣu