Singular | Dual | Plural | |
Nominative |
दुर्नीतिः
durnītiḥ |
दुर्नीती
durnītī |
दुर्नीतयः
durnītayaḥ |
Vocative |
दुर्नीते
durnīte |
दुर्नीती
durnītī |
दुर्नीतयः
durnītayaḥ |
Accusative |
दुर्नीतिम्
durnītim |
दुर्नीती
durnītī |
दुर्नीतीः
durnītīḥ |
Instrumental |
दुर्नीत्या
durnītyā |
दुर्नीतिभ्याम्
durnītibhyām |
दुर्नीतिभिः
durnītibhiḥ |
Dative |
दुर्नीतये
durnītaye दुर्नीत्यै durnītyai |
दुर्नीतिभ्याम्
durnītibhyām |
दुर्नीतिभ्यः
durnītibhyaḥ |
Ablative |
दुर्नीतेः
durnīteḥ दुर्नीत्याः durnītyāḥ |
दुर्नीतिभ्याम्
durnītibhyām |
दुर्नीतिभ्यः
durnītibhyaḥ |
Genitive |
दुर्नीतेः
durnīteḥ दुर्नीत्याः durnītyāḥ |
दुर्नीत्योः
durnītyoḥ |
दुर्नीतीनाम्
durnītīnām |
Locative |
दुर्नीतौ
durnītau दुर्नीत्याम् durnītyām |
दुर्नीत्योः
durnītyoḥ |
दुर्नीतिषु
durnītiṣu |