Sanskrit tools

Sanskrit declension


Declension of दुर्बद्ध durbaddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बद्धः durbaddhaḥ
दुर्बद्धौ durbaddhau
दुर्बद्धाः durbaddhāḥ
Vocative दुर्बद्ध durbaddha
दुर्बद्धौ durbaddhau
दुर्बद्धाः durbaddhāḥ
Accusative दुर्बद्धम् durbaddham
दुर्बद्धौ durbaddhau
दुर्बद्धान् durbaddhān
Instrumental दुर्बद्धेन durbaddhena
दुर्बद्धाभ्याम् durbaddhābhyām
दुर्बद्धैः durbaddhaiḥ
Dative दुर्बद्धाय durbaddhāya
दुर्बद्धाभ्याम् durbaddhābhyām
दुर्बद्धेभ्यः durbaddhebhyaḥ
Ablative दुर्बद्धात् durbaddhāt
दुर्बद्धाभ्याम् durbaddhābhyām
दुर्बद्धेभ्यः durbaddhebhyaḥ
Genitive दुर्बद्धस्य durbaddhasya
दुर्बद्धयोः durbaddhayoḥ
दुर्बद्धानाम् durbaddhānām
Locative दुर्बद्धे durbaddhe
दुर्बद्धयोः durbaddhayoḥ
दुर्बद्धेषु durbaddheṣu