Sanskrit tools

Sanskrit declension


Declension of दुर्बन्ध durbandha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बन्धम् durbandham
दुर्बन्धे durbandhe
दुर्बन्धानि durbandhāni
Vocative दुर्बन्ध durbandha
दुर्बन्धे durbandhe
दुर्बन्धानि durbandhāni
Accusative दुर्बन्धम् durbandham
दुर्बन्धे durbandhe
दुर्बन्धानि durbandhāni
Instrumental दुर्बन्धेन durbandhena
दुर्बन्धाभ्याम् durbandhābhyām
दुर्बन्धैः durbandhaiḥ
Dative दुर्बन्धाय durbandhāya
दुर्बन्धाभ्याम् durbandhābhyām
दुर्बन्धेभ्यः durbandhebhyaḥ
Ablative दुर्बन्धात् durbandhāt
दुर्बन्धाभ्याम् durbandhābhyām
दुर्बन्धेभ्यः durbandhebhyaḥ
Genitive दुर्बन्धस्य durbandhasya
दुर्बन्धयोः durbandhayoḥ
दुर्बन्धानाम् durbandhānām
Locative दुर्बन्धे durbandhe
दुर्बन्धयोः durbandhayoḥ
दुर्बन्धेषु durbandheṣu