| Singular | Dual | Plural |
Nominative |
दुर्बन्धम्
durbandham
|
दुर्बन्धे
durbandhe
|
दुर्बन्धानि
durbandhāni
|
Vocative |
दुर्बन्ध
durbandha
|
दुर्बन्धे
durbandhe
|
दुर्बन्धानि
durbandhāni
|
Accusative |
दुर्बन्धम्
durbandham
|
दुर्बन्धे
durbandhe
|
दुर्बन्धानि
durbandhāni
|
Instrumental |
दुर्बन्धेन
durbandhena
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धैः
durbandhaiḥ
|
Dative |
दुर्बन्धाय
durbandhāya
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धेभ्यः
durbandhebhyaḥ
|
Ablative |
दुर्बन्धात्
durbandhāt
|
दुर्बन्धाभ्याम्
durbandhābhyām
|
दुर्बन्धेभ्यः
durbandhebhyaḥ
|
Genitive |
दुर्बन्धस्य
durbandhasya
|
दुर्बन्धयोः
durbandhayoḥ
|
दुर्बन्धानाम्
durbandhānām
|
Locative |
दुर्बन्धे
durbandhe
|
दुर्बन्धयोः
durbandhayoḥ
|
दुर्बन्धेषु
durbandheṣu
|