Sanskrit tools

Sanskrit declension


Declension of दुर्बलायास durbalāyāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बलायासः durbalāyāsaḥ
दुर्बलायासौ durbalāyāsau
दुर्बलायासाः durbalāyāsāḥ
Vocative दुर्बलायास durbalāyāsa
दुर्बलायासौ durbalāyāsau
दुर्बलायासाः durbalāyāsāḥ
Accusative दुर्बलायासम् durbalāyāsam
दुर्बलायासौ durbalāyāsau
दुर्बलायासान् durbalāyāsān
Instrumental दुर्बलायासेन durbalāyāsena
दुर्बलायासाभ्याम् durbalāyāsābhyām
दुर्बलायासैः durbalāyāsaiḥ
Dative दुर्बलायासाय durbalāyāsāya
दुर्बलायासाभ्याम् durbalāyāsābhyām
दुर्बलायासेभ्यः durbalāyāsebhyaḥ
Ablative दुर्बलायासात् durbalāyāsāt
दुर्बलायासाभ्याम् durbalāyāsābhyām
दुर्बलायासेभ्यः durbalāyāsebhyaḥ
Genitive दुर्बलायासस्य durbalāyāsasya
दुर्बलायासयोः durbalāyāsayoḥ
दुर्बलायासानाम् durbalāyāsānām
Locative दुर्बलायासे durbalāyāse
दुर्बलायासयोः durbalāyāsayoḥ
दुर्बलायासेषु durbalāyāseṣu