Sanskrit tools

Sanskrit declension


Declension of दुर्बलिता durbalitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बलिता durbalitā
दुर्बलिते durbalite
दुर्बलिताः durbalitāḥ
Vocative दुर्बलिते durbalite
दुर्बलिते durbalite
दुर्बलिताः durbalitāḥ
Accusative दुर्बलिताम् durbalitām
दुर्बलिते durbalite
दुर्बलिताः durbalitāḥ
Instrumental दुर्बलितया durbalitayā
दुर्बलिताभ्याम् durbalitābhyām
दुर्बलिताभिः durbalitābhiḥ
Dative दुर्बलितायै durbalitāyai
दुर्बलिताभ्याम् durbalitābhyām
दुर्बलिताभ्यः durbalitābhyaḥ
Ablative दुर्बलितायाः durbalitāyāḥ
दुर्बलिताभ्याम् durbalitābhyām
दुर्बलिताभ्यः durbalitābhyaḥ
Genitive दुर्बलितायाः durbalitāyāḥ
दुर्बलितयोः durbalitayoḥ
दुर्बलितानाम् durbalitānām
Locative दुर्बलितायाम् durbalitāyām
दुर्बलितयोः durbalitayoḥ
दुर्बलितासु durbalitāsu