| Singular | Dual | Plural |
Nominative |
दुर्बुधः
durbudhaḥ
|
दुर्बुधौ
durbudhau
|
दुर्बुधाः
durbudhāḥ
|
Vocative |
दुर्बुध
durbudha
|
दुर्बुधौ
durbudhau
|
दुर्बुधाः
durbudhāḥ
|
Accusative |
दुर्बुधम्
durbudham
|
दुर्बुधौ
durbudhau
|
दुर्बुधान्
durbudhān
|
Instrumental |
दुर्बुधेन
durbudhena
|
दुर्बुधाभ्याम्
durbudhābhyām
|
दुर्बुधैः
durbudhaiḥ
|
Dative |
दुर्बुधाय
durbudhāya
|
दुर्बुधाभ्याम्
durbudhābhyām
|
दुर्बुधेभ्यः
durbudhebhyaḥ
|
Ablative |
दुर्बुधात्
durbudhāt
|
दुर्बुधाभ्याम्
durbudhābhyām
|
दुर्बुधेभ्यः
durbudhebhyaḥ
|
Genitive |
दुर्बुधस्य
durbudhasya
|
दुर्बुधयोः
durbudhayoḥ
|
दुर्बुधानाम्
durbudhānām
|
Locative |
दुर्बुधे
durbudhe
|
दुर्बुधयोः
durbudhayoḥ
|
दुर्बुधेषु
durbudheṣu
|