Sanskrit tools

Sanskrit declension


Declension of दुर्बुध durbudha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बुधः durbudhaḥ
दुर्बुधौ durbudhau
दुर्बुधाः durbudhāḥ
Vocative दुर्बुध durbudha
दुर्बुधौ durbudhau
दुर्बुधाः durbudhāḥ
Accusative दुर्बुधम् durbudham
दुर्बुधौ durbudhau
दुर्बुधान् durbudhān
Instrumental दुर्बुधेन durbudhena
दुर्बुधाभ्याम् durbudhābhyām
दुर्बुधैः durbudhaiḥ
Dative दुर्बुधाय durbudhāya
दुर्बुधाभ्याम् durbudhābhyām
दुर्बुधेभ्यः durbudhebhyaḥ
Ablative दुर्बुधात् durbudhāt
दुर्बुधाभ्याम् durbudhābhyām
दुर्बुधेभ्यः durbudhebhyaḥ
Genitive दुर्बुधस्य durbudhasya
दुर्बुधयोः durbudhayoḥ
दुर्बुधानाम् durbudhānām
Locative दुर्बुधे durbudhe
दुर्बुधयोः durbudhayoḥ
दुर्बुधेषु durbudheṣu