| Singular | Dual | Plural |
Nominative |
दुर्बुधा
durbudhā
|
दुर्बुधे
durbudhe
|
दुर्बुधाः
durbudhāḥ
|
Vocative |
दुर्बुधे
durbudhe
|
दुर्बुधे
durbudhe
|
दुर्बुधाः
durbudhāḥ
|
Accusative |
दुर्बुधाम्
durbudhām
|
दुर्बुधे
durbudhe
|
दुर्बुधाः
durbudhāḥ
|
Instrumental |
दुर्बुधया
durbudhayā
|
दुर्बुधाभ्याम्
durbudhābhyām
|
दुर्बुधाभिः
durbudhābhiḥ
|
Dative |
दुर्बुधायै
durbudhāyai
|
दुर्बुधाभ्याम्
durbudhābhyām
|
दुर्बुधाभ्यः
durbudhābhyaḥ
|
Ablative |
दुर्बुधायाः
durbudhāyāḥ
|
दुर्बुधाभ्याम्
durbudhābhyām
|
दुर्बुधाभ्यः
durbudhābhyaḥ
|
Genitive |
दुर्बुधायाः
durbudhāyāḥ
|
दुर्बुधयोः
durbudhayoḥ
|
दुर्बुधानाम्
durbudhānām
|
Locative |
दुर्बुधायाम्
durbudhāyām
|
दुर्बुधयोः
durbudhayoḥ
|
दुर्बुधासु
durbudhāsu
|