Sanskrit tools

Sanskrit declension


Declension of दुर्बुधा durbudhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बुधा durbudhā
दुर्बुधे durbudhe
दुर्बुधाः durbudhāḥ
Vocative दुर्बुधे durbudhe
दुर्बुधे durbudhe
दुर्बुधाः durbudhāḥ
Accusative दुर्बुधाम् durbudhām
दुर्बुधे durbudhe
दुर्बुधाः durbudhāḥ
Instrumental दुर्बुधया durbudhayā
दुर्बुधाभ्याम् durbudhābhyām
दुर्बुधाभिः durbudhābhiḥ
Dative दुर्बुधायै durbudhāyai
दुर्बुधाभ्याम् durbudhābhyām
दुर्बुधाभ्यः durbudhābhyaḥ
Ablative दुर्बुधायाः durbudhāyāḥ
दुर्बुधाभ्याम् durbudhābhyām
दुर्बुधाभ्यः durbudhābhyaḥ
Genitive दुर्बुधायाः durbudhāyāḥ
दुर्बुधयोः durbudhayoḥ
दुर्बुधानाम् durbudhānām
Locative दुर्बुधायाम् durbudhāyām
दुर्बुधयोः durbudhayoḥ
दुर्बुधासु durbudhāsu