| Singular | Dual | Plural |
Nominative |
दुर्बोधः
durbodhaḥ
|
दुर्बोधौ
durbodhau
|
दुर्बोधाः
durbodhāḥ
|
Vocative |
दुर्बोध
durbodha
|
दुर्बोधौ
durbodhau
|
दुर्बोधाः
durbodhāḥ
|
Accusative |
दुर्बोधम्
durbodham
|
दुर्बोधौ
durbodhau
|
दुर्बोधान्
durbodhān
|
Instrumental |
दुर्बोधेन
durbodhena
|
दुर्बोधाभ्याम्
durbodhābhyām
|
दुर्बोधैः
durbodhaiḥ
|
Dative |
दुर्बोधाय
durbodhāya
|
दुर्बोधाभ्याम्
durbodhābhyām
|
दुर्बोधेभ्यः
durbodhebhyaḥ
|
Ablative |
दुर्बोधात्
durbodhāt
|
दुर्बोधाभ्याम्
durbodhābhyām
|
दुर्बोधेभ्यः
durbodhebhyaḥ
|
Genitive |
दुर्बोधस्य
durbodhasya
|
दुर्बोधयोः
durbodhayoḥ
|
दुर्बोधानाम्
durbodhānām
|
Locative |
दुर्बोधे
durbodhe
|
दुर्बोधयोः
durbodhayoḥ
|
दुर्बोधेषु
durbodheṣu
|