Sanskrit tools

Sanskrit declension


Declension of दुर्बोध durbodha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बोधम् durbodham
दुर्बोधे durbodhe
दुर्बोधानि durbodhāni
Vocative दुर्बोध durbodha
दुर्बोधे durbodhe
दुर्बोधानि durbodhāni
Accusative दुर्बोधम् durbodham
दुर्बोधे durbodhe
दुर्बोधानि durbodhāni
Instrumental दुर्बोधेन durbodhena
दुर्बोधाभ्याम् durbodhābhyām
दुर्बोधैः durbodhaiḥ
Dative दुर्बोधाय durbodhāya
दुर्बोधाभ्याम् durbodhābhyām
दुर्बोधेभ्यः durbodhebhyaḥ
Ablative दुर्बोधात् durbodhāt
दुर्बोधाभ्याम् durbodhābhyām
दुर्बोधेभ्यः durbodhebhyaḥ
Genitive दुर्बोधस्य durbodhasya
दुर्बोधयोः durbodhayoḥ
दुर्बोधानाम् durbodhānām
Locative दुर्बोधे durbodhe
दुर्बोधयोः durbodhayoḥ
दुर्बोधेषु durbodheṣu