| Singular | Dual | Plural |
Nominative |
दुर्बोध्यम्
durbodhyam
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्यानि
durbodhyāni
|
Vocative |
दुर्बोध्य
durbodhya
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्यानि
durbodhyāni
|
Accusative |
दुर्बोध्यम्
durbodhyam
|
दुर्बोध्ये
durbodhye
|
दुर्बोध्यानि
durbodhyāni
|
Instrumental |
दुर्बोध्येन
durbodhyena
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्यैः
durbodhyaiḥ
|
Dative |
दुर्बोध्याय
durbodhyāya
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्येभ्यः
durbodhyebhyaḥ
|
Ablative |
दुर्बोध्यात्
durbodhyāt
|
दुर्बोध्याभ्याम्
durbodhyābhyām
|
दुर्बोध्येभ्यः
durbodhyebhyaḥ
|
Genitive |
दुर्बोध्यस्य
durbodhyasya
|
दुर्बोध्ययोः
durbodhyayoḥ
|
दुर्बोध्यानाम्
durbodhyānām
|
Locative |
दुर्बोध्ये
durbodhye
|
दुर्बोध्ययोः
durbodhyayoḥ
|
दुर्बोध्येषु
durbodhyeṣu
|