Sanskrit tools

Sanskrit declension


Declension of दुर्बोध्य durbodhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्बोध्यम् durbodhyam
दुर्बोध्ये durbodhye
दुर्बोध्यानि durbodhyāni
Vocative दुर्बोध्य durbodhya
दुर्बोध्ये durbodhye
दुर्बोध्यानि durbodhyāni
Accusative दुर्बोध्यम् durbodhyam
दुर्बोध्ये durbodhye
दुर्बोध्यानि durbodhyāni
Instrumental दुर्बोध्येन durbodhyena
दुर्बोध्याभ्याम् durbodhyābhyām
दुर्बोध्यैः durbodhyaiḥ
Dative दुर्बोध्याय durbodhyāya
दुर्बोध्याभ्याम् durbodhyābhyām
दुर्बोध्येभ्यः durbodhyebhyaḥ
Ablative दुर्बोध्यात् durbodhyāt
दुर्बोध्याभ्याम् durbodhyābhyām
दुर्बोध्येभ्यः durbodhyebhyaḥ
Genitive दुर्बोध्यस्य durbodhyasya
दुर्बोध्ययोः durbodhyayoḥ
दुर्बोध्यानाम् durbodhyānām
Locative दुर्बोध्ये durbodhye
दुर्बोध्ययोः durbodhyayoḥ
दुर्बोध्येषु durbodhyeṣu