Sanskrit tools

Sanskrit declension


Declension of दुर्ब्राह्मण durbrāhmaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्ब्राह्मणः durbrāhmaṇaḥ
दुर्ब्राह्मणौ durbrāhmaṇau
दुर्ब्राह्मणाः durbrāhmaṇāḥ
Vocative दुर्ब्राह्मण durbrāhmaṇa
दुर्ब्राह्मणौ durbrāhmaṇau
दुर्ब्राह्मणाः durbrāhmaṇāḥ
Accusative दुर्ब्राह्मणम् durbrāhmaṇam
दुर्ब्राह्मणौ durbrāhmaṇau
दुर्ब्राह्मणान् durbrāhmaṇān
Instrumental दुर्ब्राह्मणेन durbrāhmaṇena
दुर्ब्राह्मणाभ्याम् durbrāhmaṇābhyām
दुर्ब्राह्मणैः durbrāhmaṇaiḥ
Dative दुर्ब्राह्मणाय durbrāhmaṇāya
दुर्ब्राह्मणाभ्याम् durbrāhmaṇābhyām
दुर्ब्राह्मणेभ्यः durbrāhmaṇebhyaḥ
Ablative दुर्ब्राह्मणात् durbrāhmaṇāt
दुर्ब्राह्मणाभ्याम् durbrāhmaṇābhyām
दुर्ब्राह्मणेभ्यः durbrāhmaṇebhyaḥ
Genitive दुर्ब्राह्मणस्य durbrāhmaṇasya
दुर्ब्राह्मणयोः durbrāhmaṇayoḥ
दुर्ब्राह्मणानाम् durbrāhmaṇānām
Locative दुर्ब्राह्मणे durbrāhmaṇe
दुर्ब्राह्मणयोः durbrāhmaṇayoḥ
दुर्ब्राह्मणेषु durbrāhmaṇeṣu