Sanskrit tools

Sanskrit declension


Declension of दुर्भक्ष durbhakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भक्षः durbhakṣaḥ
दुर्भक्षौ durbhakṣau
दुर्भक्षाः durbhakṣāḥ
Vocative दुर्भक्ष durbhakṣa
दुर्भक्षौ durbhakṣau
दुर्भक्षाः durbhakṣāḥ
Accusative दुर्भक्षम् durbhakṣam
दुर्भक्षौ durbhakṣau
दुर्भक्षान् durbhakṣān
Instrumental दुर्भक्षेण durbhakṣeṇa
दुर्भक्षाभ्याम् durbhakṣābhyām
दुर्भक्षैः durbhakṣaiḥ
Dative दुर्भक्षाय durbhakṣāya
दुर्भक्षाभ्याम् durbhakṣābhyām
दुर्भक्षेभ्यः durbhakṣebhyaḥ
Ablative दुर्भक्षात् durbhakṣāt
दुर्भक्षाभ्याम् durbhakṣābhyām
दुर्भक्षेभ्यः durbhakṣebhyaḥ
Genitive दुर्भक्षस्य durbhakṣasya
दुर्भक्षयोः durbhakṣayoḥ
दुर्भक्षाणाम् durbhakṣāṇām
Locative दुर्भक्षे durbhakṣe
दुर्भक्षयोः durbhakṣayoḥ
दुर्भक्षेषु durbhakṣeṣu