Sanskrit tools

Sanskrit declension


Declension of दुर्भक्षा durbhakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भक्षा durbhakṣā
दुर्भक्षे durbhakṣe
दुर्भक्षाः durbhakṣāḥ
Vocative दुर्भक्षे durbhakṣe
दुर्भक्षे durbhakṣe
दुर्भक्षाः durbhakṣāḥ
Accusative दुर्भक्षाम् durbhakṣām
दुर्भक्षे durbhakṣe
दुर्भक्षाः durbhakṣāḥ
Instrumental दुर्भक्षया durbhakṣayā
दुर्भक्षाभ्याम् durbhakṣābhyām
दुर्भक्षाभिः durbhakṣābhiḥ
Dative दुर्भक्षायै durbhakṣāyai
दुर्भक्षाभ्याम् durbhakṣābhyām
दुर्भक्षाभ्यः durbhakṣābhyaḥ
Ablative दुर्भक्षायाः durbhakṣāyāḥ
दुर्भक्षाभ्याम् durbhakṣābhyām
दुर्भक्षाभ्यः durbhakṣābhyaḥ
Genitive दुर्भक्षायाः durbhakṣāyāḥ
दुर्भक्षयोः durbhakṣayoḥ
दुर्भक्षाणाम् durbhakṣāṇām
Locative दुर्भक्षायाम् durbhakṣāyām
दुर्भक्षयोः durbhakṣayoḥ
दुर्भक्षासु durbhakṣāsu