| Singular | Dual | Plural |
Nominative |
दुर्भक्षा
durbhakṣā
|
दुर्भक्षे
durbhakṣe
|
दुर्भक्षाः
durbhakṣāḥ
|
Vocative |
दुर्भक्षे
durbhakṣe
|
दुर्भक्षे
durbhakṣe
|
दुर्भक्षाः
durbhakṣāḥ
|
Accusative |
दुर्भक्षाम्
durbhakṣām
|
दुर्भक्षे
durbhakṣe
|
दुर्भक्षाः
durbhakṣāḥ
|
Instrumental |
दुर्भक्षया
durbhakṣayā
|
दुर्भक्षाभ्याम्
durbhakṣābhyām
|
दुर्भक्षाभिः
durbhakṣābhiḥ
|
Dative |
दुर्भक्षायै
durbhakṣāyai
|
दुर्भक्षाभ्याम्
durbhakṣābhyām
|
दुर्भक्षाभ्यः
durbhakṣābhyaḥ
|
Ablative |
दुर्भक्षायाः
durbhakṣāyāḥ
|
दुर्भक्षाभ्याम्
durbhakṣābhyām
|
दुर्भक्षाभ्यः
durbhakṣābhyaḥ
|
Genitive |
दुर्भक्षायाः
durbhakṣāyāḥ
|
दुर्भक्षयोः
durbhakṣayoḥ
|
दुर्भक्षाणाम्
durbhakṣāṇām
|
Locative |
दुर्भक्षायाम्
durbhakṣāyām
|
दुर्भक्षयोः
durbhakṣayoḥ
|
दुर्भक्षासु
durbhakṣāsu
|