Sanskrit tools

Sanskrit declension


Declension of दुर्भक्ष्य durbhakṣya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भक्ष्यः durbhakṣyaḥ
दुर्भक्ष्यौ durbhakṣyau
दुर्भक्ष्याः durbhakṣyāḥ
Vocative दुर्भक्ष्य durbhakṣya
दुर्भक्ष्यौ durbhakṣyau
दुर्भक्ष्याः durbhakṣyāḥ
Accusative दुर्भक्ष्यम् durbhakṣyam
दुर्भक्ष्यौ durbhakṣyau
दुर्भक्ष्यान् durbhakṣyān
Instrumental दुर्भक्ष्येण durbhakṣyeṇa
दुर्भक्ष्याभ्याम् durbhakṣyābhyām
दुर्भक्ष्यैः durbhakṣyaiḥ
Dative दुर्भक्ष्याय durbhakṣyāya
दुर्भक्ष्याभ्याम् durbhakṣyābhyām
दुर्भक्ष्येभ्यः durbhakṣyebhyaḥ
Ablative दुर्भक्ष्यात् durbhakṣyāt
दुर्भक्ष्याभ्याम् durbhakṣyābhyām
दुर्भक्ष्येभ्यः durbhakṣyebhyaḥ
Genitive दुर्भक्ष्यस्य durbhakṣyasya
दुर्भक्ष्ययोः durbhakṣyayoḥ
दुर्भक्ष्याणाम् durbhakṣyāṇām
Locative दुर्भक्ष्ये durbhakṣye
दुर्भक्ष्ययोः durbhakṣyayoḥ
दुर्भक्ष्येषु durbhakṣyeṣu