Sanskrit tools

Sanskrit declension


Declension of दुर्भक्ष्या durbhakṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भक्ष्या durbhakṣyā
दुर्भक्ष्ये durbhakṣye
दुर्भक्ष्याः durbhakṣyāḥ
Vocative दुर्भक्ष्ये durbhakṣye
दुर्भक्ष्ये durbhakṣye
दुर्भक्ष्याः durbhakṣyāḥ
Accusative दुर्भक्ष्याम् durbhakṣyām
दुर्भक्ष्ये durbhakṣye
दुर्भक्ष्याः durbhakṣyāḥ
Instrumental दुर्भक्ष्यया durbhakṣyayā
दुर्भक्ष्याभ्याम् durbhakṣyābhyām
दुर्भक्ष्याभिः durbhakṣyābhiḥ
Dative दुर्भक्ष्यायै durbhakṣyāyai
दुर्भक्ष्याभ्याम् durbhakṣyābhyām
दुर्भक्ष्याभ्यः durbhakṣyābhyaḥ
Ablative दुर्भक्ष्यायाः durbhakṣyāyāḥ
दुर्भक्ष्याभ्याम् durbhakṣyābhyām
दुर्भक्ष्याभ्यः durbhakṣyābhyaḥ
Genitive दुर्भक्ष्यायाः durbhakṣyāyāḥ
दुर्भक्ष्ययोः durbhakṣyayoḥ
दुर्भक्ष्याणाम् durbhakṣyāṇām
Locative दुर्भक्ष्यायाम् durbhakṣyāyām
दुर्भक्ष्ययोः durbhakṣyayoḥ
दुर्भक्ष्यासु durbhakṣyāsu