Sanskrit tools

Sanskrit declension


Declension of दुर्भगा durbhagā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भगा durbhagā
दुर्भगे durbhage
दुर्भगाः durbhagāḥ
Vocative दुर्भगे durbhage
दुर्भगे durbhage
दुर्भगाः durbhagāḥ
Accusative दुर्भगाम् durbhagām
दुर्भगे durbhage
दुर्भगाः durbhagāḥ
Instrumental दुर्भगया durbhagayā
दुर्भगाभ्याम् durbhagābhyām
दुर्भगाभिः durbhagābhiḥ
Dative दुर्भगायै durbhagāyai
दुर्भगाभ्याम् durbhagābhyām
दुर्भगाभ्यः durbhagābhyaḥ
Ablative दुर्भगायाः durbhagāyāḥ
दुर्भगाभ्याम् durbhagābhyām
दुर्भगाभ्यः durbhagābhyaḥ
Genitive दुर्भगायाः durbhagāyāḥ
दुर्भगयोः durbhagayoḥ
दुर्भगाणाम् durbhagāṇām
Locative दुर्भगायाम् durbhagāyām
दुर्भगयोः durbhagayoḥ
दुर्भगासु durbhagāsu