Sanskrit tools

Sanskrit declension


Declension of दुर्भगत्व durbhagatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भगत्वम् durbhagatvam
दुर्भगत्वे durbhagatve
दुर्भगत्वानि durbhagatvāni
Vocative दुर्भगत्व durbhagatva
दुर्भगत्वे durbhagatve
दुर्भगत्वानि durbhagatvāni
Accusative दुर्भगत्वम् durbhagatvam
दुर्भगत्वे durbhagatve
दुर्भगत्वानि durbhagatvāni
Instrumental दुर्भगत्वेन durbhagatvena
दुर्भगत्वाभ्याम् durbhagatvābhyām
दुर्भगत्वैः durbhagatvaiḥ
Dative दुर्भगत्वाय durbhagatvāya
दुर्भगत्वाभ्याम् durbhagatvābhyām
दुर्भगत्वेभ्यः durbhagatvebhyaḥ
Ablative दुर्भगत्वात् durbhagatvāt
दुर्भगत्वाभ्याम् durbhagatvābhyām
दुर्भगत्वेभ्यः durbhagatvebhyaḥ
Genitive दुर्भगत्वस्य durbhagatvasya
दुर्भगत्वयोः durbhagatvayoḥ
दुर्भगत्वानाम् durbhagatvānām
Locative दुर्भगत्वे durbhagatve
दुर्भगत्वयोः durbhagatvayoḥ
दुर्भगत्वेषु durbhagatveṣu