Sanskrit tools

Sanskrit declension


Declension of दुर्भङ्गा durbhaṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भङ्गा durbhaṅgā
दुर्भङ्गे durbhaṅge
दुर्भङ्गाः durbhaṅgāḥ
Vocative दुर्भङ्गे durbhaṅge
दुर्भङ्गे durbhaṅge
दुर्भङ्गाः durbhaṅgāḥ
Accusative दुर्भङ्गाम् durbhaṅgām
दुर्भङ्गे durbhaṅge
दुर्भङ्गाः durbhaṅgāḥ
Instrumental दुर्भङ्गया durbhaṅgayā
दुर्भङ्गाभ्याम् durbhaṅgābhyām
दुर्भङ्गाभिः durbhaṅgābhiḥ
Dative दुर्भङ्गायै durbhaṅgāyai
दुर्भङ्गाभ्याम् durbhaṅgābhyām
दुर्भङ्गाभ्यः durbhaṅgābhyaḥ
Ablative दुर्भङ्गायाः durbhaṅgāyāḥ
दुर्भङ्गाभ्याम् durbhaṅgābhyām
दुर्भङ्गाभ्यः durbhaṅgābhyaḥ
Genitive दुर्भङ्गायाः durbhaṅgāyāḥ
दुर्भङ्गयोः durbhaṅgayoḥ
दुर्भङ्गाणाम् durbhaṅgāṇām
Locative दुर्भङ्गायाम् durbhaṅgāyām
दुर्भङ्गयोः durbhaṅgayoḥ
दुर्भङ्गासु durbhaṅgāsu