Sanskrit tools

Sanskrit declension


Declension of दुर्भण durbhaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भणः durbhaṇaḥ
दुर्भणौ durbhaṇau
दुर्भणाः durbhaṇāḥ
Vocative दुर्भण durbhaṇa
दुर्भणौ durbhaṇau
दुर्भणाः durbhaṇāḥ
Accusative दुर्भणम् durbhaṇam
दुर्भणौ durbhaṇau
दुर्भणान् durbhaṇān
Instrumental दुर्भणेन durbhaṇena
दुर्भणाभ्याम् durbhaṇābhyām
दुर्भणैः durbhaṇaiḥ
Dative दुर्भणाय durbhaṇāya
दुर्भणाभ्याम् durbhaṇābhyām
दुर्भणेभ्यः durbhaṇebhyaḥ
Ablative दुर्भणात् durbhaṇāt
दुर्भणाभ्याम् durbhaṇābhyām
दुर्भणेभ्यः durbhaṇebhyaḥ
Genitive दुर्भणस्य durbhaṇasya
दुर्भणयोः durbhaṇayoḥ
दुर्भणानाम् durbhaṇānām
Locative दुर्भणे durbhaṇe
दुर्भणयोः durbhaṇayoḥ
दुर्भणेषु durbhaṇeṣu