Sanskrit tools

Sanskrit declension


Declension of दुर्भणा durbhaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भणा durbhaṇā
दुर्भणे durbhaṇe
दुर्भणाः durbhaṇāḥ
Vocative दुर्भणे durbhaṇe
दुर्भणे durbhaṇe
दुर्भणाः durbhaṇāḥ
Accusative दुर्भणाम् durbhaṇām
दुर्भणे durbhaṇe
दुर्भणाः durbhaṇāḥ
Instrumental दुर्भणया durbhaṇayā
दुर्भणाभ्याम् durbhaṇābhyām
दुर्भणाभिः durbhaṇābhiḥ
Dative दुर्भणायै durbhaṇāyai
दुर्भणाभ्याम् durbhaṇābhyām
दुर्भणाभ्यः durbhaṇābhyaḥ
Ablative दुर्भणायाः durbhaṇāyāḥ
दुर्भणाभ्याम् durbhaṇābhyām
दुर्भणाभ्यः durbhaṇābhyaḥ
Genitive दुर्भणायाः durbhaṇāyāḥ
दुर्भणयोः durbhaṇayoḥ
दुर्भणानाम् durbhaṇānām
Locative दुर्भणायाम् durbhaṇāyām
दुर्भणयोः durbhaṇayoḥ
दुर्भणासु durbhaṇāsu