Sanskrit tools

Sanskrit declension


Declension of दुर्भणत्व durbhaṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भणत्वम् durbhaṇatvam
दुर्भणत्वे durbhaṇatve
दुर्भणत्वानि durbhaṇatvāni
Vocative दुर्भणत्व durbhaṇatva
दुर्भणत्वे durbhaṇatve
दुर्भणत्वानि durbhaṇatvāni
Accusative दुर्भणत्वम् durbhaṇatvam
दुर्भणत्वे durbhaṇatve
दुर्भणत्वानि durbhaṇatvāni
Instrumental दुर्भणत्वेन durbhaṇatvena
दुर्भणत्वाभ्याम् durbhaṇatvābhyām
दुर्भणत्वैः durbhaṇatvaiḥ
Dative दुर्भणत्वाय durbhaṇatvāya
दुर्भणत्वाभ्याम् durbhaṇatvābhyām
दुर्भणत्वेभ्यः durbhaṇatvebhyaḥ
Ablative दुर्भणत्वात् durbhaṇatvāt
दुर्भणत्वाभ्याम् durbhaṇatvābhyām
दुर्भणत्वेभ्यः durbhaṇatvebhyaḥ
Genitive दुर्भणत्वस्य durbhaṇatvasya
दुर्भणत्वयोः durbhaṇatvayoḥ
दुर्भणत्वानाम् durbhaṇatvānām
Locative दुर्भणत्वे durbhaṇatve
दुर्भणत्वयोः durbhaṇatvayoḥ
दुर्भणत्वेषु durbhaṇatveṣu