Singular | Dual | Plural | |
Nominative |
दुर्भरः
durbharaḥ |
दुर्भरौ
durbharau |
दुर्भराः
durbharāḥ |
Vocative |
दुर्भर
durbhara |
दुर्भरौ
durbharau |
दुर्भराः
durbharāḥ |
Accusative |
दुर्भरम्
durbharam |
दुर्भरौ
durbharau |
दुर्भरान्
durbharān |
Instrumental |
दुर्भरेण
durbhareṇa |
दुर्भराभ्याम्
durbharābhyām |
दुर्भरैः
durbharaiḥ |
Dative |
दुर्भराय
durbharāya |
दुर्भराभ्याम्
durbharābhyām |
दुर्भरेभ्यः
durbharebhyaḥ |
Ablative |
दुर्भरात्
durbharāt |
दुर्भराभ्याम्
durbharābhyām |
दुर्भरेभ्यः
durbharebhyaḥ |
Genitive |
दुर्भरस्य
durbharasya |
दुर्भरयोः
durbharayoḥ |
दुर्भराणाम्
durbharāṇām |
Locative |
दुर्भरे
durbhare |
दुर्भरयोः
durbharayoḥ |
दुर्भरेषु
durbhareṣu |