Sanskrit tools

Sanskrit declension


Declension of दुर्भर durbhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भरः durbharaḥ
दुर्भरौ durbharau
दुर्भराः durbharāḥ
Vocative दुर्भर durbhara
दुर्भरौ durbharau
दुर्भराः durbharāḥ
Accusative दुर्भरम् durbharam
दुर्भरौ durbharau
दुर्भरान् durbharān
Instrumental दुर्भरेण durbhareṇa
दुर्भराभ्याम् durbharābhyām
दुर्भरैः durbharaiḥ
Dative दुर्भराय durbharāya
दुर्भराभ्याम् durbharābhyām
दुर्भरेभ्यः durbharebhyaḥ
Ablative दुर्भरात् durbharāt
दुर्भराभ्याम् durbharābhyām
दुर्भरेभ्यः durbharebhyaḥ
Genitive दुर्भरस्य durbharasya
दुर्भरयोः durbharayoḥ
दुर्भराणाम् durbharāṇām
Locative दुर्भरे durbhare
दुर्भरयोः durbharayoḥ
दुर्भरेषु durbhareṣu