| Singular | Dual | Plural |
Nominative |
दुर्भार्या
durbhāryā
|
दुर्भार्ये
durbhārye
|
दुर्भार्याः
durbhāryāḥ
|
Vocative |
दुर्भार्ये
durbhārye
|
दुर्भार्ये
durbhārye
|
दुर्भार्याः
durbhāryāḥ
|
Accusative |
दुर्भार्याम्
durbhāryām
|
दुर्भार्ये
durbhārye
|
दुर्भार्याः
durbhāryāḥ
|
Instrumental |
दुर्भार्यया
durbhāryayā
|
दुर्भार्याभ्याम्
durbhāryābhyām
|
दुर्भार्याभिः
durbhāryābhiḥ
|
Dative |
दुर्भार्यायै
durbhāryāyai
|
दुर्भार्याभ्याम्
durbhāryābhyām
|
दुर्भार्याभ्यः
durbhāryābhyaḥ
|
Ablative |
दुर्भार्यायाः
durbhāryāyāḥ
|
दुर्भार्याभ्याम्
durbhāryābhyām
|
दुर्भार्याभ्यः
durbhāryābhyaḥ
|
Genitive |
दुर्भार्यायाः
durbhāryāyāḥ
|
दुर्भार्ययोः
durbhāryayoḥ
|
दुर्भार्याणाम्
durbhāryāṇām
|
Locative |
दुर्भार्यायाम्
durbhāryāyām
|
दुर्भार्ययोः
durbhāryayoḥ
|
दुर्भार्यासु
durbhāryāsu
|