Sanskrit tools

Sanskrit declension


Declension of दुर्भार्या durbhāryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भार्या durbhāryā
दुर्भार्ये durbhārye
दुर्भार्याः durbhāryāḥ
Vocative दुर्भार्ये durbhārye
दुर्भार्ये durbhārye
दुर्भार्याः durbhāryāḥ
Accusative दुर्भार्याम् durbhāryām
दुर्भार्ये durbhārye
दुर्भार्याः durbhāryāḥ
Instrumental दुर्भार्यया durbhāryayā
दुर्भार्याभ्याम् durbhāryābhyām
दुर्भार्याभिः durbhāryābhiḥ
Dative दुर्भार्यायै durbhāryāyai
दुर्भार्याभ्याम् durbhāryābhyām
दुर्भार्याभ्यः durbhāryābhyaḥ
Ablative दुर्भार्यायाः durbhāryāyāḥ
दुर्भार्याभ्याम् durbhāryābhyām
दुर्भार्याभ्यः durbhāryābhyaḥ
Genitive दुर्भार्यायाः durbhāryāyāḥ
दुर्भार्ययोः durbhāryayoḥ
दुर्भार्याणाम् durbhāryāṇām
Locative दुर्भार्यायाम् durbhāryāyām
दुर्भार्ययोः durbhāryayoḥ
दुर्भार्यासु durbhāryāsu