| Singular | Dual | Plural |
Nominative |
दुर्भावना
durbhāvanā
|
दुर्भावने
durbhāvane
|
दुर्भावनाः
durbhāvanāḥ
|
Vocative |
दुर्भावने
durbhāvane
|
दुर्भावने
durbhāvane
|
दुर्भावनाः
durbhāvanāḥ
|
Accusative |
दुर्भावनाम्
durbhāvanām
|
दुर्भावने
durbhāvane
|
दुर्भावनाः
durbhāvanāḥ
|
Instrumental |
दुर्भावनया
durbhāvanayā
|
दुर्भावनाभ्याम्
durbhāvanābhyām
|
दुर्भावनाभिः
durbhāvanābhiḥ
|
Dative |
दुर्भावनायै
durbhāvanāyai
|
दुर्भावनाभ्याम्
durbhāvanābhyām
|
दुर्भावनाभ्यः
durbhāvanābhyaḥ
|
Ablative |
दुर्भावनायाः
durbhāvanāyāḥ
|
दुर्भावनाभ्याम्
durbhāvanābhyām
|
दुर्भावनाभ्यः
durbhāvanābhyaḥ
|
Genitive |
दुर्भावनायाः
durbhāvanāyāḥ
|
दुर्भावनयोः
durbhāvanayoḥ
|
दुर्भावनानाम्
durbhāvanānām
|
Locative |
दुर्भावनायाम्
durbhāvanāyām
|
दुर्भावनयोः
durbhāvanayoḥ
|
दुर्भावनासु
durbhāvanāsu
|