Sanskrit tools

Sanskrit declension


Declension of दुर्भावना durbhāvanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भावना durbhāvanā
दुर्भावने durbhāvane
दुर्भावनाः durbhāvanāḥ
Vocative दुर्भावने durbhāvane
दुर्भावने durbhāvane
दुर्भावनाः durbhāvanāḥ
Accusative दुर्भावनाम् durbhāvanām
दुर्भावने durbhāvane
दुर्भावनाः durbhāvanāḥ
Instrumental दुर्भावनया durbhāvanayā
दुर्भावनाभ्याम् durbhāvanābhyām
दुर्भावनाभिः durbhāvanābhiḥ
Dative दुर्भावनायै durbhāvanāyai
दुर्भावनाभ्याम् durbhāvanābhyām
दुर्भावनाभ्यः durbhāvanābhyaḥ
Ablative दुर्भावनायाः durbhāvanāyāḥ
दुर्भावनाभ्याम् durbhāvanābhyām
दुर्भावनाभ्यः durbhāvanābhyaḥ
Genitive दुर्भावनायाः durbhāvanāyāḥ
दुर्भावनयोः durbhāvanayoḥ
दुर्भावनानाम् durbhāvanānām
Locative दुर्भावनायाम् durbhāvanāyām
दुर्भावनयोः durbhāvanayoḥ
दुर्भावनासु durbhāvanāsu