Sanskrit tools

Sanskrit declension


Declension of दुर्भाष durbhāṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भाषम् durbhāṣam
दुर्भाषे durbhāṣe
दुर्भाषाणि durbhāṣāṇi
Vocative दुर्भाष durbhāṣa
दुर्भाषे durbhāṣe
दुर्भाषाणि durbhāṣāṇi
Accusative दुर्भाषम् durbhāṣam
दुर्भाषे durbhāṣe
दुर्भाषाणि durbhāṣāṇi
Instrumental दुर्भाषेण durbhāṣeṇa
दुर्भाषाभ्याम् durbhāṣābhyām
दुर्भाषैः durbhāṣaiḥ
Dative दुर्भाषाय durbhāṣāya
दुर्भाषाभ्याम् durbhāṣābhyām
दुर्भाषेभ्यः durbhāṣebhyaḥ
Ablative दुर्भाषात् durbhāṣāt
दुर्भाषाभ्याम् durbhāṣābhyām
दुर्भाषेभ्यः durbhāṣebhyaḥ
Genitive दुर्भाषस्य durbhāṣasya
दुर्भाषयोः durbhāṣayoḥ
दुर्भाषाणाम् durbhāṣāṇām
Locative दुर्भाषे durbhāṣe
दुर्भाषयोः durbhāṣayoḥ
दुर्भाषेषु durbhāṣeṣu