Sanskrit tools

Sanskrit declension


Declension of दुर्भाषित durbhāṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भाषितः durbhāṣitaḥ
दुर्भाषितौ durbhāṣitau
दुर्भाषिताः durbhāṣitāḥ
Vocative दुर्भाषित durbhāṣita
दुर्भाषितौ durbhāṣitau
दुर्भाषिताः durbhāṣitāḥ
Accusative दुर्भाषितम् durbhāṣitam
दुर्भाषितौ durbhāṣitau
दुर्भाषितान् durbhāṣitān
Instrumental दुर्भाषितेन durbhāṣitena
दुर्भाषिताभ्याम् durbhāṣitābhyām
दुर्भाषितैः durbhāṣitaiḥ
Dative दुर्भाषिताय durbhāṣitāya
दुर्भाषिताभ्याम् durbhāṣitābhyām
दुर्भाषितेभ्यः durbhāṣitebhyaḥ
Ablative दुर्भाषितात् durbhāṣitāt
दुर्भाषिताभ्याम् durbhāṣitābhyām
दुर्भाषितेभ्यः durbhāṣitebhyaḥ
Genitive दुर्भाषितस्य durbhāṣitasya
दुर्भाषितयोः durbhāṣitayoḥ
दुर्भाषितानाम् durbhāṣitānām
Locative दुर्भाषिते durbhāṣite
दुर्भाषितयोः durbhāṣitayoḥ
दुर्भाषितेषु durbhāṣiteṣu