Sanskrit tools

Sanskrit declension


Declension of दुर्भाषिता durbhāṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भाषिता durbhāṣitā
दुर्भाषिते durbhāṣite
दुर्भाषिताः durbhāṣitāḥ
Vocative दुर्भाषिते durbhāṣite
दुर्भाषिते durbhāṣite
दुर्भाषिताः durbhāṣitāḥ
Accusative दुर्भाषिताम् durbhāṣitām
दुर्भाषिते durbhāṣite
दुर्भाषिताः durbhāṣitāḥ
Instrumental दुर्भाषितया durbhāṣitayā
दुर्भाषिताभ्याम् durbhāṣitābhyām
दुर्भाषिताभिः durbhāṣitābhiḥ
Dative दुर्भाषितायै durbhāṣitāyai
दुर्भाषिताभ्याम् durbhāṣitābhyām
दुर्भाषिताभ्यः durbhāṣitābhyaḥ
Ablative दुर्भाषितायाः durbhāṣitāyāḥ
दुर्भाषिताभ्याम् durbhāṣitābhyām
दुर्भाषिताभ्यः durbhāṣitābhyaḥ
Genitive दुर्भाषितायाः durbhāṣitāyāḥ
दुर्भाषितयोः durbhāṣitayoḥ
दुर्भाषितानाम् durbhāṣitānām
Locative दुर्भाषितायाम् durbhāṣitāyām
दुर्भाषितयोः durbhāṣitayoḥ
दुर्भाषितासु durbhāṣitāsu