Sanskrit tools

Sanskrit declension


Declension of दुर्भाषिन् durbhāṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दुर्भाषी durbhāṣī
दुर्भाषिणौ durbhāṣiṇau
दुर्भाषिणः durbhāṣiṇaḥ
Vocative दुर्भाषिन् durbhāṣin
दुर्भाषिणौ durbhāṣiṇau
दुर्भाषिणः durbhāṣiṇaḥ
Accusative दुर्भाषिणम् durbhāṣiṇam
दुर्भाषिणौ durbhāṣiṇau
दुर्भाषिणः durbhāṣiṇaḥ
Instrumental दुर्भाषिणा durbhāṣiṇā
दुर्भाषिभ्याम् durbhāṣibhyām
दुर्भाषिभिः durbhāṣibhiḥ
Dative दुर्भाषिणे durbhāṣiṇe
दुर्भाषिभ्याम् durbhāṣibhyām
दुर्भाषिभ्यः durbhāṣibhyaḥ
Ablative दुर्भाषिणः durbhāṣiṇaḥ
दुर्भाषिभ्याम् durbhāṣibhyām
दुर्भाषिभ्यः durbhāṣibhyaḥ
Genitive दुर्भाषिणः durbhāṣiṇaḥ
दुर्भाषिणोः durbhāṣiṇoḥ
दुर्भाषिणम् durbhāṣiṇam
Locative दुर्भाषिणि durbhāṣiṇi
दुर्भाषिणोः durbhāṣiṇoḥ
दुर्भाषिषु durbhāṣiṣu