Sanskrit tools

Sanskrit declension


Declension of दुर्भिक्षव्यसनिन् durbhikṣavyasanin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative दुर्भिक्षव्यसनि durbhikṣavyasani
दुर्भिक्षव्यसनिनी durbhikṣavyasaninī
दुर्भिक्षव्यसनीनि durbhikṣavyasanīni
Vocative दुर्भिक्षव्यसनि durbhikṣavyasani
दुर्भिक्षव्यसनिन् durbhikṣavyasanin
दुर्भिक्षव्यसनिनी durbhikṣavyasaninī
दुर्भिक्षव्यसनीनि durbhikṣavyasanīni
Accusative दुर्भिक्षव्यसनि durbhikṣavyasani
दुर्भिक्षव्यसनिनी durbhikṣavyasaninī
दुर्भिक्षव्यसनीनि durbhikṣavyasanīni
Instrumental दुर्भिक्षव्यसनिना durbhikṣavyasaninā
दुर्भिक्षव्यसनिभ्याम् durbhikṣavyasanibhyām
दुर्भिक्षव्यसनिभिः durbhikṣavyasanibhiḥ
Dative दुर्भिक्षव्यसनिने durbhikṣavyasanine
दुर्भिक्षव्यसनिभ्याम् durbhikṣavyasanibhyām
दुर्भिक्षव्यसनिभ्यः durbhikṣavyasanibhyaḥ
Ablative दुर्भिक्षव्यसनिनः durbhikṣavyasaninaḥ
दुर्भिक्षव्यसनिभ्याम् durbhikṣavyasanibhyām
दुर्भिक्षव्यसनिभ्यः durbhikṣavyasanibhyaḥ
Genitive दुर्भिक्षव्यसनिनः durbhikṣavyasaninaḥ
दुर्भिक्षव्यसनिनोः durbhikṣavyasaninoḥ
दुर्भिक्षव्यसनिनाम् durbhikṣavyasaninām
Locative दुर्भिक्षव्यसनिनि durbhikṣavyasanini
दुर्भिक्षव्यसनिनोः durbhikṣavyasaninoḥ
दुर्भिक्षव्यसनिषु durbhikṣavyasaniṣu