Sanskrit tools

Sanskrit declension


Declension of दुर्भिद durbhida, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भिदम् durbhidam
दुर्भिदे durbhide
दुर्भिदानि durbhidāni
Vocative दुर्भिद durbhida
दुर्भिदे durbhide
दुर्भिदानि durbhidāni
Accusative दुर्भिदम् durbhidam
दुर्भिदे durbhide
दुर्भिदानि durbhidāni
Instrumental दुर्भिदेन durbhidena
दुर्भिदाभ्याम् durbhidābhyām
दुर्भिदैः durbhidaiḥ
Dative दुर्भिदाय durbhidāya
दुर्भिदाभ्याम् durbhidābhyām
दुर्भिदेभ्यः durbhidebhyaḥ
Ablative दुर्भिदात् durbhidāt
दुर्भिदाभ्याम् durbhidābhyām
दुर्भिदेभ्यः durbhidebhyaḥ
Genitive दुर्भिदस्य durbhidasya
दुर्भिदयोः durbhidayoḥ
दुर्भिदानाम् durbhidānām
Locative दुर्भिदे durbhide
दुर्भिदयोः durbhidayoḥ
दुर्भिदेषु durbhideṣu