| Singular | Dual | Plural |
Nominative |
दुर्भिदम्
durbhidam
|
दुर्भिदे
durbhide
|
दुर्भिदानि
durbhidāni
|
Vocative |
दुर्भिद
durbhida
|
दुर्भिदे
durbhide
|
दुर्भिदानि
durbhidāni
|
Accusative |
दुर्भिदम्
durbhidam
|
दुर्भिदे
durbhide
|
दुर्भिदानि
durbhidāni
|
Instrumental |
दुर्भिदेन
durbhidena
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदैः
durbhidaiḥ
|
Dative |
दुर्भिदाय
durbhidāya
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदेभ्यः
durbhidebhyaḥ
|
Ablative |
दुर्भिदात्
durbhidāt
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदेभ्यः
durbhidebhyaḥ
|
Genitive |
दुर्भिदस्य
durbhidasya
|
दुर्भिदयोः
durbhidayoḥ
|
दुर्भिदानाम्
durbhidānām
|
Locative |
दुर्भिदे
durbhide
|
दुर्भिदयोः
durbhidayoḥ
|
दुर्भिदेषु
durbhideṣu
|