Sanskrit tools

Sanskrit declension


Declension of दुर्भिषज्य durbhiṣajya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भिषज्यम् durbhiṣajyam
दुर्भिषज्ये durbhiṣajye
दुर्भिषज्यानि durbhiṣajyāni
Vocative दुर्भिषज्य durbhiṣajya
दुर्भिषज्ये durbhiṣajye
दुर्भिषज्यानि durbhiṣajyāni
Accusative दुर्भिषज्यम् durbhiṣajyam
दुर्भिषज्ये durbhiṣajye
दुर्भिषज्यानि durbhiṣajyāni
Instrumental दुर्भिषज्येन durbhiṣajyena
दुर्भिषज्याभ्याम् durbhiṣajyābhyām
दुर्भिषज्यैः durbhiṣajyaiḥ
Dative दुर्भिषज्याय durbhiṣajyāya
दुर्भिषज्याभ्याम् durbhiṣajyābhyām
दुर्भिषज्येभ्यः durbhiṣajyebhyaḥ
Ablative दुर्भिषज्यात् durbhiṣajyāt
दुर्भिषज्याभ्याम् durbhiṣajyābhyām
दुर्भिषज्येभ्यः durbhiṣajyebhyaḥ
Genitive दुर्भिषज्यस्य durbhiṣajyasya
दुर्भिषज्ययोः durbhiṣajyayoḥ
दुर्भिषज्यानाम् durbhiṣajyānām
Locative दुर्भिषज्ये durbhiṣajye
दुर्भिषज्ययोः durbhiṣajyayoḥ
दुर्भिषज्येषु durbhiṣajyeṣu