| Singular | Dual | Plural |
Nominative |
दुर्भिषज्यम्
durbhiṣajyam
|
दुर्भिषज्ये
durbhiṣajye
|
दुर्भिषज्यानि
durbhiṣajyāni
|
Vocative |
दुर्भिषज्य
durbhiṣajya
|
दुर्भिषज्ये
durbhiṣajye
|
दुर्भिषज्यानि
durbhiṣajyāni
|
Accusative |
दुर्भिषज्यम्
durbhiṣajyam
|
दुर्भिषज्ये
durbhiṣajye
|
दुर्भिषज्यानि
durbhiṣajyāni
|
Instrumental |
दुर्भिषज्येन
durbhiṣajyena
|
दुर्भिषज्याभ्याम्
durbhiṣajyābhyām
|
दुर्भिषज्यैः
durbhiṣajyaiḥ
|
Dative |
दुर्भिषज्याय
durbhiṣajyāya
|
दुर्भिषज्याभ्याम्
durbhiṣajyābhyām
|
दुर्भिषज्येभ्यः
durbhiṣajyebhyaḥ
|
Ablative |
दुर्भिषज्यात्
durbhiṣajyāt
|
दुर्भिषज्याभ्याम्
durbhiṣajyābhyām
|
दुर्भिषज्येभ्यः
durbhiṣajyebhyaḥ
|
Genitive |
दुर्भिषज्यस्य
durbhiṣajyasya
|
दुर्भिषज्ययोः
durbhiṣajyayoḥ
|
दुर्भिषज्यानाम्
durbhiṣajyānām
|
Locative |
दुर्भिषज्ये
durbhiṣajye
|
दुर्भिषज्ययोः
durbhiṣajyayoḥ
|
दुर्भिषज्येषु
durbhiṣajyeṣu
|