Sanskrit tools

Sanskrit declension


Declension of दुर्भृति durbhṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भृतिः durbhṛtiḥ
दुर्भृती durbhṛtī
दुर्भृतयः durbhṛtayaḥ
Vocative दुर्भृते durbhṛte
दुर्भृती durbhṛtī
दुर्भृतयः durbhṛtayaḥ
Accusative दुर्भृतिम् durbhṛtim
दुर्भृती durbhṛtī
दुर्भृतीः durbhṛtīḥ
Instrumental दुर्भृत्या durbhṛtyā
दुर्भृतिभ्याम् durbhṛtibhyām
दुर्भृतिभिः durbhṛtibhiḥ
Dative दुर्भृतये durbhṛtaye
दुर्भृत्यै durbhṛtyai
दुर्भृतिभ्याम् durbhṛtibhyām
दुर्भृतिभ्यः durbhṛtibhyaḥ
Ablative दुर्भृतेः durbhṛteḥ
दुर्भृत्याः durbhṛtyāḥ
दुर्भृतिभ्याम् durbhṛtibhyām
दुर्भृतिभ्यः durbhṛtibhyaḥ
Genitive दुर्भृतेः durbhṛteḥ
दुर्भृत्याः durbhṛtyāḥ
दुर्भृत्योः durbhṛtyoḥ
दुर्भृतीनाम् durbhṛtīnām
Locative दुर्भृतौ durbhṛtau
दुर्भृत्याम् durbhṛtyām
दुर्भृत्योः durbhṛtyoḥ
दुर्भृतिषु durbhṛtiṣu