Sanskrit tools

Sanskrit declension


Declension of दुर्भेद durbheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भेदः durbhedaḥ
दुर्भेदौ durbhedau
दुर्भेदाः durbhedāḥ
Vocative दुर्भेद durbheda
दुर्भेदौ durbhedau
दुर्भेदाः durbhedāḥ
Accusative दुर्भेदम् durbhedam
दुर्भेदौ durbhedau
दुर्भेदान् durbhedān
Instrumental दुर्भेदेन durbhedena
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदैः durbhedaiḥ
Dative दुर्भेदाय durbhedāya
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदेभ्यः durbhedebhyaḥ
Ablative दुर्भेदात् durbhedāt
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदेभ्यः durbhedebhyaḥ
Genitive दुर्भेदस्य durbhedasya
दुर्भेदयोः durbhedayoḥ
दुर्भेदानाम् durbhedānām
Locative दुर्भेदे durbhede
दुर्भेदयोः durbhedayoḥ
दुर्भेदेषु durbhedeṣu