Sanskrit tools

Sanskrit declension


Declension of दुर्भेदा durbhedā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भेदा durbhedā
दुर्भेदे durbhede
दुर्भेदाः durbhedāḥ
Vocative दुर्भेदे durbhede
दुर्भेदे durbhede
दुर्भेदाः durbhedāḥ
Accusative दुर्भेदाम् durbhedām
दुर्भेदे durbhede
दुर्भेदाः durbhedāḥ
Instrumental दुर्भेदया durbhedayā
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदाभिः durbhedābhiḥ
Dative दुर्भेदायै durbhedāyai
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदाभ्यः durbhedābhyaḥ
Ablative दुर्भेदायाः durbhedāyāḥ
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदाभ्यः durbhedābhyaḥ
Genitive दुर्भेदायाः durbhedāyāḥ
दुर्भेदयोः durbhedayoḥ
दुर्भेदानाम् durbhedānām
Locative दुर्भेदायाम् durbhedāyām
दुर्भेदयोः durbhedayoḥ
दुर्भेदासु durbhedāsu