| Singular | Dual | Plural |
Nominative |
दुर्भेदा
durbhedā
|
दुर्भेदे
durbhede
|
दुर्भेदाः
durbhedāḥ
|
Vocative |
दुर्भेदे
durbhede
|
दुर्भेदे
durbhede
|
दुर्भेदाः
durbhedāḥ
|
Accusative |
दुर्भेदाम्
durbhedām
|
दुर्भेदे
durbhede
|
दुर्भेदाः
durbhedāḥ
|
Instrumental |
दुर्भेदया
durbhedayā
|
दुर्भेदाभ्याम्
durbhedābhyām
|
दुर्भेदाभिः
durbhedābhiḥ
|
Dative |
दुर्भेदायै
durbhedāyai
|
दुर्भेदाभ्याम्
durbhedābhyām
|
दुर्भेदाभ्यः
durbhedābhyaḥ
|
Ablative |
दुर्भेदायाः
durbhedāyāḥ
|
दुर्भेदाभ्याम्
durbhedābhyām
|
दुर्भेदाभ्यः
durbhedābhyaḥ
|
Genitive |
दुर्भेदायाः
durbhedāyāḥ
|
दुर्भेदयोः
durbhedayoḥ
|
दुर्भेदानाम्
durbhedānām
|
Locative |
दुर्भेदायाम्
durbhedāyām
|
दुर्भेदयोः
durbhedayoḥ
|
दुर्भेदासु
durbhedāsu
|