Sanskrit tools

Sanskrit declension


Declension of दुर्भेद durbheda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भेदम् durbhedam
दुर्भेदे durbhede
दुर्भेदानि durbhedāni
Vocative दुर्भेद durbheda
दुर्भेदे durbhede
दुर्भेदानि durbhedāni
Accusative दुर्भेदम् durbhedam
दुर्भेदे durbhede
दुर्भेदानि durbhedāni
Instrumental दुर्भेदेन durbhedena
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदैः durbhedaiḥ
Dative दुर्भेदाय durbhedāya
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदेभ्यः durbhedebhyaḥ
Ablative दुर्भेदात् durbhedāt
दुर्भेदाभ्याम् durbhedābhyām
दुर्भेदेभ्यः durbhedebhyaḥ
Genitive दुर्भेदस्य durbhedasya
दुर्भेदयोः durbhedayoḥ
दुर्भेदानाम् durbhedānām
Locative दुर्भेदे durbhede
दुर्भेदयोः durbhedayoḥ
दुर्भेदेषु durbhedeṣu