Sanskrit tools

Sanskrit declension


Declension of दुर्भेद्या durbhedyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भेद्या durbhedyā
दुर्भेद्ये durbhedye
दुर्भेद्याः durbhedyāḥ
Vocative दुर्भेद्ये durbhedye
दुर्भेद्ये durbhedye
दुर्भेद्याः durbhedyāḥ
Accusative दुर्भेद्याम् durbhedyām
दुर्भेद्ये durbhedye
दुर्भेद्याः durbhedyāḥ
Instrumental दुर्भेद्यया durbhedyayā
दुर्भेद्याभ्याम् durbhedyābhyām
दुर्भेद्याभिः durbhedyābhiḥ
Dative दुर्भेद्यायै durbhedyāyai
दुर्भेद्याभ्याम् durbhedyābhyām
दुर्भेद्याभ्यः durbhedyābhyaḥ
Ablative दुर्भेद्यायाः durbhedyāyāḥ
दुर्भेद्याभ्याम् durbhedyābhyām
दुर्भेद्याभ्यः durbhedyābhyaḥ
Genitive दुर्भेद्यायाः durbhedyāyāḥ
दुर्भेद्ययोः durbhedyayoḥ
दुर्भेद्यानाम् durbhedyānām
Locative दुर्भेद्यायाम् durbhedyāyām
दुर्भेद्ययोः durbhedyayoḥ
दुर्भेद्यासु durbhedyāsu