| Singular | Dual | Plural |
Nominative |
दुर्भेद्या
durbhedyā
|
दुर्भेद्ये
durbhedye
|
दुर्भेद्याः
durbhedyāḥ
|
Vocative |
दुर्भेद्ये
durbhedye
|
दुर्भेद्ये
durbhedye
|
दुर्भेद्याः
durbhedyāḥ
|
Accusative |
दुर्भेद्याम्
durbhedyām
|
दुर्भेद्ये
durbhedye
|
दुर्भेद्याः
durbhedyāḥ
|
Instrumental |
दुर्भेद्यया
durbhedyayā
|
दुर्भेद्याभ्याम्
durbhedyābhyām
|
दुर्भेद्याभिः
durbhedyābhiḥ
|
Dative |
दुर्भेद्यायै
durbhedyāyai
|
दुर्भेद्याभ्याम्
durbhedyābhyām
|
दुर्भेद्याभ्यः
durbhedyābhyaḥ
|
Ablative |
दुर्भेद्यायाः
durbhedyāyāḥ
|
दुर्भेद्याभ्याम्
durbhedyābhyām
|
दुर्भेद्याभ्यः
durbhedyābhyaḥ
|
Genitive |
दुर्भेद्यायाः
durbhedyāyāḥ
|
दुर्भेद्ययोः
durbhedyayoḥ
|
दुर्भेद्यानाम्
durbhedyānām
|
Locative |
दुर्भेद्यायाम्
durbhedyāyām
|
दुर्भेद्ययोः
durbhedyayoḥ
|
दुर्भेद्यासु
durbhedyāsu
|