Sanskrit tools

Sanskrit declension


Declension of दुर्भेद्य durbhedya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्भेद्यम् durbhedyam
दुर्भेद्ये durbhedye
दुर्भेद्यानि durbhedyāni
Vocative दुर्भेद्य durbhedya
दुर्भेद्ये durbhedye
दुर्भेद्यानि durbhedyāni
Accusative दुर्भेद्यम् durbhedyam
दुर्भेद्ये durbhedye
दुर्भेद्यानि durbhedyāni
Instrumental दुर्भेद्येन durbhedyena
दुर्भेद्याभ्याम् durbhedyābhyām
दुर्भेद्यैः durbhedyaiḥ
Dative दुर्भेद्याय durbhedyāya
दुर्भेद्याभ्याम् durbhedyābhyām
दुर्भेद्येभ्यः durbhedyebhyaḥ
Ablative दुर्भेद्यात् durbhedyāt
दुर्भेद्याभ्याम् durbhedyābhyām
दुर्भेद्येभ्यः durbhedyebhyaḥ
Genitive दुर्भेद्यस्य durbhedyasya
दुर्भेद्ययोः durbhedyayoḥ
दुर्भेद्यानाम् durbhedyānām
Locative दुर्भेद्ये durbhedye
दुर्भेद्ययोः durbhedyayoḥ
दुर्भेद्येषु durbhedyeṣu