Sanskrit tools

Sanskrit declension


Declension of दुर्भ्रातृ durbhrātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative दुर्भ्राता durbhrātā
दुर्भ्रातरौ durbhrātarau
दुर्भ्रातरः durbhrātaraḥ
Vocative दुर्भ्रातः durbhrātaḥ
दुर्भ्रातरौ durbhrātarau
दुर्भ्रातरः durbhrātaraḥ
Accusative दुर्भ्रातरम् durbhrātaram
दुर्भ्रातरौ durbhrātarau
दुर्भ्रातॄन् durbhrātṝn
Instrumental दुर्भ्रात्रा durbhrātrā
दुर्भ्रातृभ्याम् durbhrātṛbhyām
दुर्भ्रातृभिः durbhrātṛbhiḥ
Dative दुर्भ्रात्रे durbhrātre
दुर्भ्रातृभ्याम् durbhrātṛbhyām
दुर्भ्रातृभ्यः durbhrātṛbhyaḥ
Ablative दुर्भ्रातुः durbhrātuḥ
दुर्भ्रातृभ्याम् durbhrātṛbhyām
दुर्भ्रातृभ्यः durbhrātṛbhyaḥ
Genitive दुर्भ्रातुः durbhrātuḥ
दुर्भ्रात्रोः durbhrātroḥ
दुर्भ्रातॄणाम् durbhrātṝṇām
Locative दुर्भ्रातरि durbhrātari
दुर्भ्रात्रोः durbhrātroḥ
दुर्भ्रातृषु durbhrātṛṣu