| Singular | Dual | Plural |
Nominative |
दुर्भ्राता
durbhrātā
|
दुर्भ्रातरौ
durbhrātarau
|
दुर्भ्रातरः
durbhrātaraḥ
|
Vocative |
दुर्भ्रातः
durbhrātaḥ
|
दुर्भ्रातरौ
durbhrātarau
|
दुर्भ्रातरः
durbhrātaraḥ
|
Accusative |
दुर्भ्रातरम्
durbhrātaram
|
दुर्भ्रातरौ
durbhrātarau
|
दुर्भ्रातॄन्
durbhrātṝn
|
Instrumental |
दुर्भ्रात्रा
durbhrātrā
|
दुर्भ्रातृभ्याम्
durbhrātṛbhyām
|
दुर्भ्रातृभिः
durbhrātṛbhiḥ
|
Dative |
दुर्भ्रात्रे
durbhrātre
|
दुर्भ्रातृभ्याम्
durbhrātṛbhyām
|
दुर्भ्रातृभ्यः
durbhrātṛbhyaḥ
|
Ablative |
दुर्भ्रातुः
durbhrātuḥ
|
दुर्भ्रातृभ्याम्
durbhrātṛbhyām
|
दुर्भ्रातृभ्यः
durbhrātṛbhyaḥ
|
Genitive |
दुर्भ्रातुः
durbhrātuḥ
|
दुर्भ्रात्रोः
durbhrātroḥ
|
दुर्भ्रातॄणाम्
durbhrātṝṇām
|
Locative |
दुर्भ्रातरि
durbhrātari
|
दुर्भ्रात्रोः
durbhrātroḥ
|
दुर्भ्रातृषु
durbhrātṛṣu
|