Sanskrit tools

Sanskrit declension


Declension of दुर्मतखण्डन durmatakhaṇḍana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दुर्मतखण्डनम् durmatakhaṇḍanam
दुर्मतखण्डने durmatakhaṇḍane
दुर्मतखण्डनानि durmatakhaṇḍanāni
Vocative दुर्मतखण्डन durmatakhaṇḍana
दुर्मतखण्डने durmatakhaṇḍane
दुर्मतखण्डनानि durmatakhaṇḍanāni
Accusative दुर्मतखण्डनम् durmatakhaṇḍanam
दुर्मतखण्डने durmatakhaṇḍane
दुर्मतखण्डनानि durmatakhaṇḍanāni
Instrumental दुर्मतखण्डनेन durmatakhaṇḍanena
दुर्मतखण्डनाभ्याम् durmatakhaṇḍanābhyām
दुर्मतखण्डनैः durmatakhaṇḍanaiḥ
Dative दुर्मतखण्डनाय durmatakhaṇḍanāya
दुर्मतखण्डनाभ्याम् durmatakhaṇḍanābhyām
दुर्मतखण्डनेभ्यः durmatakhaṇḍanebhyaḥ
Ablative दुर्मतखण्डनात् durmatakhaṇḍanāt
दुर्मतखण्डनाभ्याम् durmatakhaṇḍanābhyām
दुर्मतखण्डनेभ्यः durmatakhaṇḍanebhyaḥ
Genitive दुर्मतखण्डनस्य durmatakhaṇḍanasya
दुर्मतखण्डनयोः durmatakhaṇḍanayoḥ
दुर्मतखण्डनानाम् durmatakhaṇḍanānām
Locative दुर्मतखण्डने durmatakhaṇḍane
दुर्मतखण्डनयोः durmatakhaṇḍanayoḥ
दुर्मतखण्डनेषु durmatakhaṇḍaneṣu