| Singular | Dual | Plural |
Nominative |
दुर्मदवीरमानी
durmadavīramānī
|
दुर्मदवीरमानिनौ
durmadavīramāninau
|
दुर्मदवीरमानिनः
durmadavīramāninaḥ
|
Vocative |
दुर्मदवीरमानिन्
durmadavīramānin
|
दुर्मदवीरमानिनौ
durmadavīramāninau
|
दुर्मदवीरमानिनः
durmadavīramāninaḥ
|
Accusative |
दुर्मदवीरमानिनम्
durmadavīramāninam
|
दुर्मदवीरमानिनौ
durmadavīramāninau
|
दुर्मदवीरमानिनः
durmadavīramāninaḥ
|
Instrumental |
दुर्मदवीरमानिना
durmadavīramāninā
|
दुर्मदवीरमानिभ्याम्
durmadavīramānibhyām
|
दुर्मदवीरमानिभिः
durmadavīramānibhiḥ
|
Dative |
दुर्मदवीरमानिने
durmadavīramānine
|
दुर्मदवीरमानिभ्याम्
durmadavīramānibhyām
|
दुर्मदवीरमानिभ्यः
durmadavīramānibhyaḥ
|
Ablative |
दुर्मदवीरमानिनः
durmadavīramāninaḥ
|
दुर्मदवीरमानिभ्याम्
durmadavīramānibhyām
|
दुर्मदवीरमानिभ्यः
durmadavīramānibhyaḥ
|
Genitive |
दुर्मदवीरमानिनः
durmadavīramāninaḥ
|
दुर्मदवीरमानिनोः
durmadavīramāninoḥ
|
दुर्मदवीरमानिनाम्
durmadavīramāninām
|
Locative |
दुर्मदवीरमानिनि
durmadavīramānini
|
दुर्मदवीरमानिनोः
durmadavīramāninoḥ
|
दुर्मदवीरमानिषु
durmadavīramāniṣu
|